Declension table of daṇḍabhāj

Deva

FeminineSingularDualPlural
Nominativedaṇḍabhāk daṇḍabhājau daṇḍabhājaḥ
Vocativedaṇḍabhāk daṇḍabhājau daṇḍabhājaḥ
Accusativedaṇḍabhājam daṇḍabhājau daṇḍabhājaḥ
Instrumentaldaṇḍabhājā daṇḍabhāgbhyām daṇḍabhāgbhiḥ
Dativedaṇḍabhāje daṇḍabhāgbhyām daṇḍabhāgbhyaḥ
Ablativedaṇḍabhājaḥ daṇḍabhāgbhyām daṇḍabhāgbhyaḥ
Genitivedaṇḍabhājaḥ daṇḍabhājoḥ daṇḍabhājām
Locativedaṇḍabhāji daṇḍabhājoḥ daṇḍabhākṣu

Compound daṇḍabhāk -

Adverb -daṇḍabhāk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria