Declension table of daṇḍāpūpanyāya

Deva

MasculineSingularDualPlural
Nominativedaṇḍāpūpanyāyaḥ daṇḍāpūpanyāyau daṇḍāpūpanyāyāḥ
Vocativedaṇḍāpūpanyāya daṇḍāpūpanyāyau daṇḍāpūpanyāyāḥ
Accusativedaṇḍāpūpanyāyam daṇḍāpūpanyāyau daṇḍāpūpanyāyān
Instrumentaldaṇḍāpūpanyāyena daṇḍāpūpanyāyābhyām daṇḍāpūpanyāyaiḥ daṇḍāpūpanyāyebhiḥ
Dativedaṇḍāpūpanyāyāya daṇḍāpūpanyāyābhyām daṇḍāpūpanyāyebhyaḥ
Ablativedaṇḍāpūpanyāyāt daṇḍāpūpanyāyābhyām daṇḍāpūpanyāyebhyaḥ
Genitivedaṇḍāpūpanyāyasya daṇḍāpūpanyāyayoḥ daṇḍāpūpanyāyānām
Locativedaṇḍāpūpanyāye daṇḍāpūpanyāyayoḥ daṇḍāpūpanyāyeṣu

Compound daṇḍāpūpanyāya -

Adverb -daṇḍāpūpanyāyam -daṇḍāpūpanyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria