Declension table of daṇḍāpūpa

Deva

MasculineSingularDualPlural
Nominativedaṇḍāpūpaḥ daṇḍāpūpau daṇḍāpūpāḥ
Vocativedaṇḍāpūpa daṇḍāpūpau daṇḍāpūpāḥ
Accusativedaṇḍāpūpam daṇḍāpūpau daṇḍāpūpān
Instrumentaldaṇḍāpūpena daṇḍāpūpābhyām daṇḍāpūpaiḥ daṇḍāpūpebhiḥ
Dativedaṇḍāpūpāya daṇḍāpūpābhyām daṇḍāpūpebhyaḥ
Ablativedaṇḍāpūpāt daṇḍāpūpābhyām daṇḍāpūpebhyaḥ
Genitivedaṇḍāpūpasya daṇḍāpūpayoḥ daṇḍāpūpānām
Locativedaṇḍāpūpe daṇḍāpūpayoḥ daṇḍāpūpeṣu

Compound daṇḍāpūpa -

Adverb -daṇḍāpūpam -daṇḍāpūpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria