Declension table of daṇḍānvayapaddhati

Deva

FeminineSingularDualPlural
Nominativedaṇḍānvayapaddhatiḥ daṇḍānvayapaddhatī daṇḍānvayapaddhatayaḥ
Vocativedaṇḍānvayapaddhate daṇḍānvayapaddhatī daṇḍānvayapaddhatayaḥ
Accusativedaṇḍānvayapaddhatim daṇḍānvayapaddhatī daṇḍānvayapaddhatīḥ
Instrumentaldaṇḍānvayapaddhatyā daṇḍānvayapaddhatibhyām daṇḍānvayapaddhatibhiḥ
Dativedaṇḍānvayapaddhatyai daṇḍānvayapaddhataye daṇḍānvayapaddhatibhyām daṇḍānvayapaddhatibhyaḥ
Ablativedaṇḍānvayapaddhatyāḥ daṇḍānvayapaddhateḥ daṇḍānvayapaddhatibhyām daṇḍānvayapaddhatibhyaḥ
Genitivedaṇḍānvayapaddhatyāḥ daṇḍānvayapaddhateḥ daṇḍānvayapaddhatyoḥ daṇḍānvayapaddhatīnām
Locativedaṇḍānvayapaddhatyām daṇḍānvayapaddhatau daṇḍānvayapaddhatyoḥ daṇḍānvayapaddhatiṣu

Compound daṇḍānvayapaddhati -

Adverb -daṇḍānvayapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria