Declension table of daṇḍa

Deva

NeuterSingularDualPlural
Nominativedaṇḍam daṇḍe daṇḍāni
Vocativedaṇḍa daṇḍe daṇḍāni
Accusativedaṇḍam daṇḍe daṇḍāni
Instrumentaldaṇḍena daṇḍābhyām daṇḍaiḥ
Dativedaṇḍāya daṇḍābhyām daṇḍebhyaḥ
Ablativedaṇḍāt daṇḍābhyām daṇḍebhyaḥ
Genitivedaṇḍasya daṇḍayoḥ daṇḍānām
Locativedaṇḍe daṇḍayoḥ daṇḍeṣu

Compound daṇḍa -

Adverb -daṇḍam -daṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria