Declension table of daṇḍa

Deva

MasculineSingularDualPlural
Nominativedaṇḍaḥ daṇḍau daṇḍāḥ
Vocativedaṇḍa daṇḍau daṇḍāḥ
Accusativedaṇḍam daṇḍau daṇḍān
Instrumentaldaṇḍena daṇḍābhyām daṇḍaiḥ daṇḍebhiḥ
Dativedaṇḍāya daṇḍābhyām daṇḍebhyaḥ
Ablativedaṇḍāt daṇḍābhyām daṇḍebhyaḥ
Genitivedaṇḍasya daṇḍayoḥ daṇḍānām
Locativedaṇḍe daṇḍayoḥ daṇḍeṣu

Compound daṇḍa -

Adverb -daṇḍam -daṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria