Declension table of daṃśita

Deva

NeuterSingularDualPlural
Nominativedaṃśitam daṃśite daṃśitāni
Vocativedaṃśita daṃśite daṃśitāni
Accusativedaṃśitam daṃśite daṃśitāni
Instrumentaldaṃśitena daṃśitābhyām daṃśitaiḥ
Dativedaṃśitāya daṃśitābhyām daṃśitebhyaḥ
Ablativedaṃśitāt daṃśitābhyām daṃśitebhyaḥ
Genitivedaṃśitasya daṃśitayoḥ daṃśitānām
Locativedaṃśite daṃśitayoḥ daṃśiteṣu

Compound daṃśita -

Adverb -daṃśitam -daṃśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria