Declension table of daṃśana

Deva

NeuterSingularDualPlural
Nominativedaṃśanam daṃśane daṃśanāni
Vocativedaṃśana daṃśane daṃśanāni
Accusativedaṃśanam daṃśane daṃśanāni
Instrumentaldaṃśanena daṃśanābhyām daṃśanaiḥ
Dativedaṃśanāya daṃśanābhyām daṃśanebhyaḥ
Ablativedaṃśanāt daṃśanābhyām daṃśanebhyaḥ
Genitivedaṃśanasya daṃśanayoḥ daṃśanānām
Locativedaṃśane daṃśanayoḥ daṃśaneṣu

Compound daṃśana -

Adverb -daṃśanam -daṃśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria