Declension table of daṃṣṭrin

Deva

MasculineSingularDualPlural
Nominativedaṃṣṭrī daṃṣṭriṇau daṃṣṭriṇaḥ
Vocativedaṃṣṭrin daṃṣṭriṇau daṃṣṭriṇaḥ
Accusativedaṃṣṭriṇam daṃṣṭriṇau daṃṣṭriṇaḥ
Instrumentaldaṃṣṭriṇā daṃṣṭribhyām daṃṣṭribhiḥ
Dativedaṃṣṭriṇe daṃṣṭribhyām daṃṣṭribhyaḥ
Ablativedaṃṣṭriṇaḥ daṃṣṭribhyām daṃṣṭribhyaḥ
Genitivedaṃṣṭriṇaḥ daṃṣṭriṇoḥ daṃṣṭriṇām
Locativedaṃṣṭriṇi daṃṣṭriṇoḥ daṃṣṭriṣu

Compound daṃṣṭri -

Adverb -daṃṣṭri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria