सुबन्तावली दंष्ट्राकराल

Roma

पुमान्एकद्विबहु
प्रथमादंष्ट्राकरालः दंष्ट्राकरालौ दंष्ट्राकरालाः
सम्बोधनम्दंष्ट्राकराल दंष्ट्राकरालौ दंष्ट्राकरालाः
द्वितीयादंष्ट्राकरालम् दंष्ट्राकरालौ दंष्ट्राकरालान्
तृतीयादंष्ट्राकरालेन दंष्ट्राकरालाभ्याम् दंष्ट्राकरालैः दंष्ट्राकरालेभिः
चतुर्थीदंष्ट्राकरालाय दंष्ट्राकरालाभ्याम् दंष्ट्राकरालेभ्यः
पञ्चमीदंष्ट्राकरालात् दंष्ट्राकरालाभ्याम् दंष्ट्राकरालेभ्यः
षष्ठीदंष्ट्राकरालस्य दंष्ट्राकरालयोः दंष्ट्राकरालानाम्
सप्तमीदंष्ट्राकराले दंष्ट्राकरालयोः दंष्ट्राकरालेषु

समास दंष्ट्राकराल

अव्यय ॰दंष्ट्राकरालम् ॰दंष्ट्राकरालात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria