Declension table of dṛśyakāvya

Deva

NeuterSingularDualPlural
Nominativedṛśyakāvyam dṛśyakāvye dṛśyakāvyāni
Vocativedṛśyakāvya dṛśyakāvye dṛśyakāvyāni
Accusativedṛśyakāvyam dṛśyakāvye dṛśyakāvyāni
Instrumentaldṛśyakāvyena dṛśyakāvyābhyām dṛśyakāvyaiḥ
Dativedṛśyakāvyāya dṛśyakāvyābhyām dṛśyakāvyebhyaḥ
Ablativedṛśyakāvyāt dṛśyakāvyābhyām dṛśyakāvyebhyaḥ
Genitivedṛśyakāvyasya dṛśyakāvyayoḥ dṛśyakāvyānām
Locativedṛśyakāvye dṛśyakāvyayoḥ dṛśyakāvyeṣu

Compound dṛśyakāvya -

Adverb -dṛśyakāvyam -dṛśyakāvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria