Declension table of dṛti

Deva

MasculineSingularDualPlural
Nominativedṛtiḥ dṛtī dṛtayaḥ
Vocativedṛte dṛtī dṛtayaḥ
Accusativedṛtim dṛtī dṛtīn
Instrumentaldṛtinā dṛtibhyām dṛtibhiḥ
Dativedṛtaye dṛtibhyām dṛtibhyaḥ
Ablativedṛteḥ dṛtibhyām dṛtibhyaḥ
Genitivedṛteḥ dṛtyoḥ dṛtīnām
Locativedṛtau dṛtyoḥ dṛtiṣu

Compound dṛti -

Adverb -dṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria