Declension table of dṛpta

Deva

MasculineSingularDualPlural
Nominativedṛptaḥ dṛptau dṛptāḥ
Vocativedṛpta dṛptau dṛptāḥ
Accusativedṛptam dṛptau dṛptān
Instrumentaldṛptena dṛptābhyām dṛptaiḥ dṛptebhiḥ
Dativedṛptāya dṛptābhyām dṛptebhyaḥ
Ablativedṛptāt dṛptābhyām dṛptebhyaḥ
Genitivedṛptasya dṛptayoḥ dṛptānām
Locativedṛpte dṛptayoḥ dṛpteṣu

Compound dṛpta -

Adverb -dṛptam -dṛptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria