Declension table of dṛkpāta

Deva

MasculineSingularDualPlural
Nominativedṛkpātaḥ dṛkpātau dṛkpātāḥ
Vocativedṛkpāta dṛkpātau dṛkpātāḥ
Accusativedṛkpātam dṛkpātau dṛkpātān
Instrumentaldṛkpātena dṛkpātābhyām dṛkpātaiḥ dṛkpātebhiḥ
Dativedṛkpātāya dṛkpātābhyām dṛkpātebhyaḥ
Ablativedṛkpātāt dṛkpātābhyām dṛkpātebhyaḥ
Genitivedṛkpātasya dṛkpātayoḥ dṛkpātānām
Locativedṛkpāte dṛkpātayoḥ dṛkpāteṣu

Compound dṛkpāta -

Adverb -dṛkpātam -dṛkpātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria