Declension table of dṛbdha

Deva

NeuterSingularDualPlural
Nominativedṛbdham dṛbdhe dṛbdhāni
Vocativedṛbdha dṛbdhe dṛbdhāni
Accusativedṛbdham dṛbdhe dṛbdhāni
Instrumentaldṛbdhena dṛbdhābhyām dṛbdhaiḥ
Dativedṛbdhāya dṛbdhābhyām dṛbdhebhyaḥ
Ablativedṛbdhāt dṛbdhābhyām dṛbdhebhyaḥ
Genitivedṛbdhasya dṛbdhayoḥ dṛbdhānām
Locativedṛbdhe dṛbdhayoḥ dṛbdheṣu

Compound dṛbdha -

Adverb -dṛbdham -dṛbdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria