Declension table of dṛbdha

Deva

MasculineSingularDualPlural
Nominativedṛbdhaḥ dṛbdhau dṛbdhāḥ
Vocativedṛbdha dṛbdhau dṛbdhāḥ
Accusativedṛbdham dṛbdhau dṛbdhān
Instrumentaldṛbdhena dṛbdhābhyām dṛbdhaiḥ dṛbdhebhiḥ
Dativedṛbdhāya dṛbdhābhyām dṛbdhebhyaḥ
Ablativedṛbdhāt dṛbdhābhyām dṛbdhebhyaḥ
Genitivedṛbdhasya dṛbdhayoḥ dṛbdhānām
Locativedṛbdhe dṛbdhayoḥ dṛbdheṣu

Compound dṛbdha -

Adverb -dṛbdham -dṛbdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria