Declension table of dṛṣadvat

Deva

MasculineSingularDualPlural
Nominativedṛṣadvān dṛṣadvantau dṛṣadvantaḥ
Vocativedṛṣadvan dṛṣadvantau dṛṣadvantaḥ
Accusativedṛṣadvantam dṛṣadvantau dṛṣadvataḥ
Instrumentaldṛṣadvatā dṛṣadvadbhyām dṛṣadvadbhiḥ
Dativedṛṣadvate dṛṣadvadbhyām dṛṣadvadbhyaḥ
Ablativedṛṣadvataḥ dṛṣadvadbhyām dṛṣadvadbhyaḥ
Genitivedṛṣadvataḥ dṛṣadvatoḥ dṛṣadvatām
Locativedṛṣadvati dṛṣadvatoḥ dṛṣadvatsu

Compound dṛṣadvat -

Adverb -dṛṣadvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria