Declension table of dṛṣadupalā

Deva

FeminineSingularDualPlural
Nominativedṛṣadupalā dṛṣadupale dṛṣadupalāḥ
Vocativedṛṣadupale dṛṣadupale dṛṣadupalāḥ
Accusativedṛṣadupalām dṛṣadupale dṛṣadupalāḥ
Instrumentaldṛṣadupalayā dṛṣadupalābhyām dṛṣadupalābhiḥ
Dativedṛṣadupalāyai dṛṣadupalābhyām dṛṣadupalābhyaḥ
Ablativedṛṣadupalāyāḥ dṛṣadupalābhyām dṛṣadupalābhyaḥ
Genitivedṛṣadupalāyāḥ dṛṣadupalayoḥ dṛṣadupalānām
Locativedṛṣadupalāyām dṛṣadupalayoḥ dṛṣadupalāsu

Adverb -dṛṣadupalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria