Declension table of dṛṣṭisṛṣṭi

Deva

FeminineSingularDualPlural
Nominativedṛṣṭisṛṣṭiḥ dṛṣṭisṛṣṭī dṛṣṭisṛṣṭayaḥ
Vocativedṛṣṭisṛṣṭe dṛṣṭisṛṣṭī dṛṣṭisṛṣṭayaḥ
Accusativedṛṣṭisṛṣṭim dṛṣṭisṛṣṭī dṛṣṭisṛṣṭīḥ
Instrumentaldṛṣṭisṛṣṭyā dṛṣṭisṛṣṭibhyām dṛṣṭisṛṣṭibhiḥ
Dativedṛṣṭisṛṣṭyai dṛṣṭisṛṣṭaye dṛṣṭisṛṣṭibhyām dṛṣṭisṛṣṭibhyaḥ
Ablativedṛṣṭisṛṣṭyāḥ dṛṣṭisṛṣṭeḥ dṛṣṭisṛṣṭibhyām dṛṣṭisṛṣṭibhyaḥ
Genitivedṛṣṭisṛṣṭyāḥ dṛṣṭisṛṣṭeḥ dṛṣṭisṛṣṭyoḥ dṛṣṭisṛṣṭīnām
Locativedṛṣṭisṛṣṭyām dṛṣṭisṛṣṭau dṛṣṭisṛṣṭyoḥ dṛṣṭisṛṣṭiṣu

Compound dṛṣṭisṛṣṭi -

Adverb -dṛṣṭisṛṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria