Declension table of dṛṣṭiparihāra

Deva

MasculineSingularDualPlural
Nominativedṛṣṭiparihāraḥ dṛṣṭiparihārau dṛṣṭiparihārāḥ
Vocativedṛṣṭiparihāra dṛṣṭiparihārau dṛṣṭiparihārāḥ
Accusativedṛṣṭiparihāram dṛṣṭiparihārau dṛṣṭiparihārān
Instrumentaldṛṣṭiparihāreṇa dṛṣṭiparihārābhyām dṛṣṭiparihāraiḥ
Dativedṛṣṭiparihārāya dṛṣṭiparihārābhyām dṛṣṭiparihārebhyaḥ
Ablativedṛṣṭiparihārāt dṛṣṭiparihārābhyām dṛṣṭiparihārebhyaḥ
Genitivedṛṣṭiparihārasya dṛṣṭiparihārayoḥ dṛṣṭiparihārāṇām
Locativedṛṣṭiparihāre dṛṣṭiparihārayoḥ dṛṣṭiparihāreṣu

Compound dṛṣṭiparihāra -

Adverb -dṛṣṭiparihāram -dṛṣṭiparihārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria