Declension table of dṛṣṭipāta

Deva

MasculineSingularDualPlural
Nominativedṛṣṭipātaḥ dṛṣṭipātau dṛṣṭipātāḥ
Vocativedṛṣṭipāta dṛṣṭipātau dṛṣṭipātāḥ
Accusativedṛṣṭipātam dṛṣṭipātau dṛṣṭipātān
Instrumentaldṛṣṭipātena dṛṣṭipātābhyām dṛṣṭipātaiḥ dṛṣṭipātebhiḥ
Dativedṛṣṭipātāya dṛṣṭipātābhyām dṛṣṭipātebhyaḥ
Ablativedṛṣṭipātāt dṛṣṭipātābhyām dṛṣṭipātebhyaḥ
Genitivedṛṣṭipātasya dṛṣṭipātayoḥ dṛṣṭipātānām
Locativedṛṣṭipāte dṛṣṭipātayoḥ dṛṣṭipāteṣu

Compound dṛṣṭipāta -

Adverb -dṛṣṭipātam -dṛṣṭipātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria