Declension table of dṛṣṭimanohara

Deva

MasculineSingularDualPlural
Nominativedṛṣṭimanoharaḥ dṛṣṭimanoharau dṛṣṭimanoharāḥ
Vocativedṛṣṭimanohara dṛṣṭimanoharau dṛṣṭimanoharāḥ
Accusativedṛṣṭimanoharam dṛṣṭimanoharau dṛṣṭimanoharān
Instrumentaldṛṣṭimanohareṇa dṛṣṭimanoharābhyām dṛṣṭimanoharaiḥ dṛṣṭimanoharebhiḥ
Dativedṛṣṭimanoharāya dṛṣṭimanoharābhyām dṛṣṭimanoharebhyaḥ
Ablativedṛṣṭimanoharāt dṛṣṭimanoharābhyām dṛṣṭimanoharebhyaḥ
Genitivedṛṣṭimanoharasya dṛṣṭimanoharayoḥ dṛṣṭimanoharāṇām
Locativedṛṣṭimanohare dṛṣṭimanoharayoḥ dṛṣṭimanohareṣu

Compound dṛṣṭimanohara -

Adverb -dṛṣṭimanoharam -dṛṣṭimanoharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria