Declension table of dṛṣṭikṣama

Deva

MasculineSingularDualPlural
Nominativedṛṣṭikṣamaḥ dṛṣṭikṣamau dṛṣṭikṣamāḥ
Vocativedṛṣṭikṣama dṛṣṭikṣamau dṛṣṭikṣamāḥ
Accusativedṛṣṭikṣamam dṛṣṭikṣamau dṛṣṭikṣamān
Instrumentaldṛṣṭikṣameṇa dṛṣṭikṣamābhyām dṛṣṭikṣamaiḥ dṛṣṭikṣamebhiḥ
Dativedṛṣṭikṣamāya dṛṣṭikṣamābhyām dṛṣṭikṣamebhyaḥ
Ablativedṛṣṭikṣamāt dṛṣṭikṣamābhyām dṛṣṭikṣamebhyaḥ
Genitivedṛṣṭikṣamasya dṛṣṭikṣamayoḥ dṛṣṭikṣamāṇām
Locativedṛṣṭikṣame dṛṣṭikṣamayoḥ dṛṣṭikṣameṣu

Compound dṛṣṭikṣama -

Adverb -dṛṣṭikṣamam -dṛṣṭikṣamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria