Declension table of dṛṣṭanaṣṭa

Deva

MasculineSingularDualPlural
Nominativedṛṣṭanaṣṭaḥ dṛṣṭanaṣṭau dṛṣṭanaṣṭāḥ
Vocativedṛṣṭanaṣṭa dṛṣṭanaṣṭau dṛṣṭanaṣṭāḥ
Accusativedṛṣṭanaṣṭam dṛṣṭanaṣṭau dṛṣṭanaṣṭān
Instrumentaldṛṣṭanaṣṭena dṛṣṭanaṣṭābhyām dṛṣṭanaṣṭaiḥ dṛṣṭanaṣṭebhiḥ
Dativedṛṣṭanaṣṭāya dṛṣṭanaṣṭābhyām dṛṣṭanaṣṭebhyaḥ
Ablativedṛṣṭanaṣṭāt dṛṣṭanaṣṭābhyām dṛṣṭanaṣṭebhyaḥ
Genitivedṛṣṭanaṣṭasya dṛṣṭanaṣṭayoḥ dṛṣṭanaṣṭānām
Locativedṛṣṭanaṣṭe dṛṣṭanaṣṭayoḥ dṛṣṭanaṣṭeṣu

Compound dṛṣṭanaṣṭa -

Adverb -dṛṣṭanaṣṭam -dṛṣṭanaṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria