Declension table of dṛṣṭadoṣa

Deva

MasculineSingularDualPlural
Nominativedṛṣṭadoṣaḥ dṛṣṭadoṣau dṛṣṭadoṣāḥ
Vocativedṛṣṭadoṣa dṛṣṭadoṣau dṛṣṭadoṣāḥ
Accusativedṛṣṭadoṣam dṛṣṭadoṣau dṛṣṭadoṣān
Instrumentaldṛṣṭadoṣeṇa dṛṣṭadoṣābhyām dṛṣṭadoṣaiḥ
Dativedṛṣṭadoṣāya dṛṣṭadoṣābhyām dṛṣṭadoṣebhyaḥ
Ablativedṛṣṭadoṣāt dṛṣṭadoṣābhyām dṛṣṭadoṣebhyaḥ
Genitivedṛṣṭadoṣasya dṛṣṭadoṣayoḥ dṛṣṭadoṣāṇām
Locativedṛṣṭadoṣe dṛṣṭadoṣayoḥ dṛṣṭadoṣeṣu

Compound dṛṣṭadoṣa -

Adverb -dṛṣṭadoṣam -dṛṣṭadoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria