Declension table of dṛṣṭārtha

Deva

NeuterSingularDualPlural
Nominativedṛṣṭārtham dṛṣṭārthe dṛṣṭārthāni
Vocativedṛṣṭārtha dṛṣṭārthe dṛṣṭārthāni
Accusativedṛṣṭārtham dṛṣṭārthe dṛṣṭārthāni
Instrumentaldṛṣṭārthena dṛṣṭārthābhyām dṛṣṭārthaiḥ
Dativedṛṣṭārthāya dṛṣṭārthābhyām dṛṣṭārthebhyaḥ
Ablativedṛṣṭārthāt dṛṣṭārthābhyām dṛṣṭārthebhyaḥ
Genitivedṛṣṭārthasya dṛṣṭārthayoḥ dṛṣṭārthānām
Locativedṛṣṭārthe dṛṣṭārthayoḥ dṛṣṭārtheṣu

Compound dṛṣṭārtha -

Adverb -dṛṣṭārtham -dṛṣṭārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria