Declension table of dṛṣṭānta

Deva

MasculineSingularDualPlural
Nominativedṛṣṭāntaḥ dṛṣṭāntau dṛṣṭāntāḥ
Vocativedṛṣṭānta dṛṣṭāntau dṛṣṭāntāḥ
Accusativedṛṣṭāntam dṛṣṭāntau dṛṣṭāntān
Instrumentaldṛṣṭāntena dṛṣṭāntābhyām dṛṣṭāntaiḥ dṛṣṭāntebhiḥ
Dativedṛṣṭāntāya dṛṣṭāntābhyām dṛṣṭāntebhyaḥ
Ablativedṛṣṭāntāt dṛṣṭāntābhyām dṛṣṭāntebhyaḥ
Genitivedṛṣṭāntasya dṛṣṭāntayoḥ dṛṣṭāntānām
Locativedṛṣṭānte dṛṣṭāntayoḥ dṛṣṭānteṣu

Compound dṛṣṭānta -

Adverb -dṛṣṭāntam -dṛṣṭāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria