Declension table of dṛṣṭa

Deva

NeuterSingularDualPlural
Nominativedṛṣṭam dṛṣṭe dṛṣṭāni
Vocativedṛṣṭa dṛṣṭe dṛṣṭāni
Accusativedṛṣṭam dṛṣṭe dṛṣṭāni
Instrumentaldṛṣṭena dṛṣṭābhyām dṛṣṭaiḥ
Dativedṛṣṭāya dṛṣṭābhyām dṛṣṭebhyaḥ
Ablativedṛṣṭāt dṛṣṭābhyām dṛṣṭebhyaḥ
Genitivedṛṣṭasya dṛṣṭayoḥ dṛṣṭānām
Locativedṛṣṭe dṛṣṭayoḥ dṛṣṭeṣu

Compound dṛṣṭa -

Adverb -dṛṣṭam -dṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria