Declension table of dṛḍhaniścaya

Deva

NeuterSingularDualPlural
Nominativedṛḍhaniścayam dṛḍhaniścaye dṛḍhaniścayāni
Vocativedṛḍhaniścaya dṛḍhaniścaye dṛḍhaniścayāni
Accusativedṛḍhaniścayam dṛḍhaniścaye dṛḍhaniścayāni
Instrumentaldṛḍhaniścayena dṛḍhaniścayābhyām dṛḍhaniścayaiḥ
Dativedṛḍhaniścayāya dṛḍhaniścayābhyām dṛḍhaniścayebhyaḥ
Ablativedṛḍhaniścayāt dṛḍhaniścayābhyām dṛḍhaniścayebhyaḥ
Genitivedṛḍhaniścayasya dṛḍhaniścayayoḥ dṛḍhaniścayānām
Locativedṛḍhaniścaye dṛḍhaniścayayoḥ dṛḍhaniścayeṣu

Compound dṛḍhaniścaya -

Adverb -dṛḍhaniścayam -dṛḍhaniścayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria