Declension table of dṛḍhamūrkha

Deva

NeuterSingularDualPlural
Nominativedṛḍhamūrkham dṛḍhamūrkhe dṛḍhamūrkhāṇi
Vocativedṛḍhamūrkha dṛḍhamūrkhe dṛḍhamūrkhāṇi
Accusativedṛḍhamūrkham dṛḍhamūrkhe dṛḍhamūrkhāṇi
Instrumentaldṛḍhamūrkheṇa dṛḍhamūrkhābhyām dṛḍhamūrkhaiḥ
Dativedṛḍhamūrkhāya dṛḍhamūrkhābhyām dṛḍhamūrkhebhyaḥ
Ablativedṛḍhamūrkhāt dṛḍhamūrkhābhyām dṛḍhamūrkhebhyaḥ
Genitivedṛḍhamūrkhasya dṛḍhamūrkhayoḥ dṛḍhamūrkhāṇām
Locativedṛḍhamūrkhe dṛḍhamūrkhayoḥ dṛḍhamūrkheṣu

Compound dṛḍhamūrkha -

Adverb -dṛḍhamūrkham -dṛḍhamūrkhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria