Declension table of dṛḍhamati

Deva

MasculineSingularDualPlural
Nominativedṛḍhamatiḥ dṛḍhamatī dṛḍhamatayaḥ
Vocativedṛḍhamate dṛḍhamatī dṛḍhamatayaḥ
Accusativedṛḍhamatim dṛḍhamatī dṛḍhamatīn
Instrumentaldṛḍhamatinā dṛḍhamatibhyām dṛḍhamatibhiḥ
Dativedṛḍhamataye dṛḍhamatibhyām dṛḍhamatibhyaḥ
Ablativedṛḍhamateḥ dṛḍhamatibhyām dṛḍhamatibhyaḥ
Genitivedṛḍhamateḥ dṛḍhamatyoḥ dṛḍhamatīnām
Locativedṛḍhamatau dṛḍhamatyoḥ dṛḍhamatiṣu

Compound dṛḍhamati -

Adverb -dṛḍhamati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria