Declension table of dṛḍhamati

Deva

FeminineSingularDualPlural
Nominativedṛḍhamatiḥ dṛḍhamatī dṛḍhamatayaḥ
Vocativedṛḍhamate dṛḍhamatī dṛḍhamatayaḥ
Accusativedṛḍhamatim dṛḍhamatī dṛḍhamatīḥ
Instrumentaldṛḍhamatyā dṛḍhamatibhyām dṛḍhamatibhiḥ
Dativedṛḍhamatyai dṛḍhamataye dṛḍhamatibhyām dṛḍhamatibhyaḥ
Ablativedṛḍhamatyāḥ dṛḍhamateḥ dṛḍhamatibhyām dṛḍhamatibhyaḥ
Genitivedṛḍhamatyāḥ dṛḍhamateḥ dṛḍhamatyoḥ dṛḍhamatīnām
Locativedṛḍhamatyām dṛḍhamatau dṛḍhamatyoḥ dṛḍhamatiṣu

Compound dṛḍhamati -

Adverb -dṛḍhamati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria