Declension table of dṛḍhabhaktika

Deva

MasculineSingularDualPlural
Nominativedṛḍhabhaktikaḥ dṛḍhabhaktikau dṛḍhabhaktikāḥ
Vocativedṛḍhabhaktika dṛḍhabhaktikau dṛḍhabhaktikāḥ
Accusativedṛḍhabhaktikam dṛḍhabhaktikau dṛḍhabhaktikān
Instrumentaldṛḍhabhaktikena dṛḍhabhaktikābhyām dṛḍhabhaktikaiḥ dṛḍhabhaktikebhiḥ
Dativedṛḍhabhaktikāya dṛḍhabhaktikābhyām dṛḍhabhaktikebhyaḥ
Ablativedṛḍhabhaktikāt dṛḍhabhaktikābhyām dṛḍhabhaktikebhyaḥ
Genitivedṛḍhabhaktikasya dṛḍhabhaktikayoḥ dṛḍhabhaktikānām
Locativedṛḍhabhaktike dṛḍhabhaktikayoḥ dṛḍhabhaktikeṣu

Compound dṛḍhabhaktika -

Adverb -dṛḍhabhaktikam -dṛḍhabhaktikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria