Declension table of dṛḍhabhakti

Deva

NeuterSingularDualPlural
Nominativedṛḍhabhakti dṛḍhabhaktinī dṛḍhabhaktīni
Vocativedṛḍhabhakti dṛḍhabhaktinī dṛḍhabhaktīni
Accusativedṛḍhabhakti dṛḍhabhaktinī dṛḍhabhaktīni
Instrumentaldṛḍhabhaktinā dṛḍhabhaktibhyām dṛḍhabhaktibhiḥ
Dativedṛḍhabhaktine dṛḍhabhaktibhyām dṛḍhabhaktibhyaḥ
Ablativedṛḍhabhaktinaḥ dṛḍhabhaktibhyām dṛḍhabhaktibhyaḥ
Genitivedṛḍhabhaktinaḥ dṛḍhabhaktinoḥ dṛḍhabhaktīnām
Locativedṛḍhabhaktini dṛḍhabhaktinoḥ dṛḍhabhaktiṣu

Compound dṛḍhabhakti -

Adverb -dṛḍhabhakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria