Declension table of dṛḍhabhakti

Deva

MasculineSingularDualPlural
Nominativedṛḍhabhaktiḥ dṛḍhabhaktī dṛḍhabhaktayaḥ
Vocativedṛḍhabhakte dṛḍhabhaktī dṛḍhabhaktayaḥ
Accusativedṛḍhabhaktim dṛḍhabhaktī dṛḍhabhaktīn
Instrumentaldṛḍhabhaktinā dṛḍhabhaktibhyām dṛḍhabhaktibhiḥ
Dativedṛḍhabhaktaye dṛḍhabhaktibhyām dṛḍhabhaktibhyaḥ
Ablativedṛḍhabhakteḥ dṛḍhabhaktibhyām dṛḍhabhaktibhyaḥ
Genitivedṛḍhabhakteḥ dṛḍhabhaktyoḥ dṛḍhabhaktīnām
Locativedṛḍhabhaktau dṛḍhabhaktyoḥ dṛḍhabhaktiṣu

Compound dṛḍhabhakti -

Adverb -dṛḍhabhakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria