Declension table of dṛḍha

Deva

MasculineSingularDualPlural
Nominativedṛḍhaḥ dṛḍhau dṛḍhāḥ
Vocativedṛḍha dṛḍhau dṛḍhāḥ
Accusativedṛḍham dṛḍhau dṛḍhān
Instrumentaldṛḍhena dṛḍhābhyām dṛḍhaiḥ dṛḍhebhiḥ
Dativedṛḍhāya dṛḍhābhyām dṛḍhebhyaḥ
Ablativedṛḍhāt dṛḍhābhyām dṛḍhebhyaḥ
Genitivedṛḍhasya dṛḍhayoḥ dṛḍhānām
Locativedṛḍhe dṛḍhayoḥ dṛḍheṣu

Compound dṛḍha -

Adverb -dṛḍham -dṛḍhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria