Declension table of ?cyotiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativecyotiṣyamāṇaḥ cyotiṣyamāṇau cyotiṣyamāṇāḥ
Vocativecyotiṣyamāṇa cyotiṣyamāṇau cyotiṣyamāṇāḥ
Accusativecyotiṣyamāṇam cyotiṣyamāṇau cyotiṣyamāṇān
Instrumentalcyotiṣyamāṇena cyotiṣyamāṇābhyām cyotiṣyamāṇaiḥ cyotiṣyamāṇebhiḥ
Dativecyotiṣyamāṇāya cyotiṣyamāṇābhyām cyotiṣyamāṇebhyaḥ
Ablativecyotiṣyamāṇāt cyotiṣyamāṇābhyām cyotiṣyamāṇebhyaḥ
Genitivecyotiṣyamāṇasya cyotiṣyamāṇayoḥ cyotiṣyamāṇānām
Locativecyotiṣyamāṇe cyotiṣyamāṇayoḥ cyotiṣyamāṇeṣu

Compound cyotiṣyamāṇa -

Adverb -cyotiṣyamāṇam -cyotiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria