सुबन्तावली ?च्योतिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाच्योतिष्यमाणः च्योतिष्यमाणौ च्योतिष्यमाणाः
सम्बोधनम्च्योतिष्यमाण च्योतिष्यमाणौ च्योतिष्यमाणाः
द्वितीयाच्योतिष्यमाणम् च्योतिष्यमाणौ च्योतिष्यमाणान्
तृतीयाच्योतिष्यमाणेन च्योतिष्यमाणाभ्याम् च्योतिष्यमाणैः च्योतिष्यमाणेभिः
चतुर्थीच्योतिष्यमाणाय च्योतिष्यमाणाभ्याम् च्योतिष्यमाणेभ्यः
पञ्चमीच्योतिष्यमाणात् च्योतिष्यमाणाभ्याम् च्योतिष्यमाणेभ्यः
षष्ठीच्योतिष्यमाणस्य च्योतिष्यमाणयोः च्योतिष्यमाणानाम्
सप्तमीच्योतिष्यमाणे च्योतिष्यमाणयोः च्योतिष्यमाणेषु

समास च्योतिष्यमाण

अव्यय ॰च्योतिष्यमाणम् ॰च्योतिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria