सुबन्तावली ?चुश्च्युत्वस्

Roma

पुमान्एकद्विबहु
प्रथमाचुश्च्युत्वान् चुश्च्युत्वांसौ चुश्च्युत्वांसः
सम्बोधनम्चुश्च्युत्वन् चुश्च्युत्वांसौ चुश्च्युत्वांसः
द्वितीयाचुश्च्युत्वांसम् चुश्च्युत्वांसौ चुश्च्युतुषः
तृतीयाचुश्च्युतुषा चुश्च्युत्वद्भ्याम् चुश्च्युत्वद्भिः
चतुर्थीचुश्च्युतुषे चुश्च्युत्वद्भ्याम् चुश्च्युत्वद्भ्यः
पञ्चमीचुश्च्युतुषः चुश्च्युत्वद्भ्याम् चुश्च्युत्वद्भ्यः
षष्ठीचुश्च्युतुषः चुश्च्युतुषोः चुश्च्युतुषाम्
सप्तमीचुश्च्युतुषि चुश्च्युतुषोः चुश्च्युत्वत्सु

समास चुश्च्युत्वत्

अव्यय ॰चुश्च्युत्वस्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria