Declension table of ?cūrayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativecūrayiṣyamāṇā cūrayiṣyamāṇe cūrayiṣyamāṇāḥ
Vocativecūrayiṣyamāṇe cūrayiṣyamāṇe cūrayiṣyamāṇāḥ
Accusativecūrayiṣyamāṇām cūrayiṣyamāṇe cūrayiṣyamāṇāḥ
Instrumentalcūrayiṣyamāṇayā cūrayiṣyamāṇābhyām cūrayiṣyamāṇābhiḥ
Dativecūrayiṣyamāṇāyai cūrayiṣyamāṇābhyām cūrayiṣyamāṇābhyaḥ
Ablativecūrayiṣyamāṇāyāḥ cūrayiṣyamāṇābhyām cūrayiṣyamāṇābhyaḥ
Genitivecūrayiṣyamāṇāyāḥ cūrayiṣyamāṇayoḥ cūrayiṣyamāṇānām
Locativecūrayiṣyamāṇāyām cūrayiṣyamāṇayoḥ cūrayiṣyamāṇāsu

Adverb -cūrayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria