सुबन्तावली ?चूरयिष्यमाणाRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | चूरयिष्यमाणा | चूरयिष्यमाणे | चूरयिष्यमाणाः |
सम्बोधनम् | चूरयिष्यमाणे | चूरयिष्यमाणे | चूरयिष्यमाणाः |
द्वितीया | चूरयिष्यमाणाम् | चूरयिष्यमाणे | चूरयिष्यमाणाः |
तृतीया | चूरयिष्यमाणया | चूरयिष्यमाणाभ्याम् | चूरयिष्यमाणाभिः |
चतुर्थी | चूरयिष्यमाणायै | चूरयिष्यमाणाभ्याम् | चूरयिष्यमाणाभ्यः |
पञ्चमी | चूरयिष्यमाणायाः | चूरयिष्यमाणाभ्याम् | चूरयिष्यमाणाभ्यः |
षष्ठी | चूरयिष्यमाणायाः | चूरयिष्यमाणयोः | चूरयिष्यमाणानाम् |
सप्तमी | चूरयिष्यमाणायाम् | चूरयिष्यमाणयोः | चूरयिष्यमाणासु |