सुबन्तावली ?चूर्णयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाचूर्णयिष्यन्ती चूर्णयिष्यन्त्यौ चूर्णयिष्यन्त्यः
सम्बोधनम्चूर्णयिष्यन्ति चूर्णयिष्यन्त्यौ चूर्णयिष्यन्त्यः
द्वितीयाचूर्णयिष्यन्तीम् चूर्णयिष्यन्त्यौ चूर्णयिष्यन्तीः
तृतीयाचूर्णयिष्यन्त्या चूर्णयिष्यन्तीभ्याम् चूर्णयिष्यन्तीभिः
चतुर्थीचूर्णयिष्यन्त्यै चूर्णयिष्यन्तीभ्याम् चूर्णयिष्यन्तीभ्यः
पञ्चमीचूर्णयिष्यन्त्याः चूर्णयिष्यन्तीभ्याम् चूर्णयिष्यन्तीभ्यः
षष्ठीचूर्णयिष्यन्त्याः चूर्णयिष्यन्त्योः चूर्णयिष्यन्तीनाम्
सप्तमीचूर्णयिष्यन्त्याम् चूर्णयिष्यन्त्योः चूर्णयिष्यन्तीषु

समास चूर्णयिष्यन्ति चूर्णयिष्यन्ती

अव्यय ॰चूर्णयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria