Declension table of ?cūrṇayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativecūrṇayiṣyamāṇaḥ cūrṇayiṣyamāṇau cūrṇayiṣyamāṇāḥ
Vocativecūrṇayiṣyamāṇa cūrṇayiṣyamāṇau cūrṇayiṣyamāṇāḥ
Accusativecūrṇayiṣyamāṇam cūrṇayiṣyamāṇau cūrṇayiṣyamāṇān
Instrumentalcūrṇayiṣyamāṇena cūrṇayiṣyamāṇābhyām cūrṇayiṣyamāṇaiḥ cūrṇayiṣyamāṇebhiḥ
Dativecūrṇayiṣyamāṇāya cūrṇayiṣyamāṇābhyām cūrṇayiṣyamāṇebhyaḥ
Ablativecūrṇayiṣyamāṇāt cūrṇayiṣyamāṇābhyām cūrṇayiṣyamāṇebhyaḥ
Genitivecūrṇayiṣyamāṇasya cūrṇayiṣyamāṇayoḥ cūrṇayiṣyamāṇānām
Locativecūrṇayiṣyamāṇe cūrṇayiṣyamāṇayoḥ cūrṇayiṣyamāṇeṣu

Compound cūrṇayiṣyamāṇa -

Adverb -cūrṇayiṣyamāṇam -cūrṇayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria