सुबन्तावली ?चूर्णयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाचूर्णयिष्यमाणः चूर्णयिष्यमाणौ चूर्णयिष्यमाणाः
सम्बोधनम्चूर्णयिष्यमाण चूर्णयिष्यमाणौ चूर्णयिष्यमाणाः
द्वितीयाचूर्णयिष्यमाणम् चूर्णयिष्यमाणौ चूर्णयिष्यमाणान्
तृतीयाचूर्णयिष्यमाणेन चूर्णयिष्यमाणाभ्याम् चूर्णयिष्यमाणैः चूर्णयिष्यमाणेभिः
चतुर्थीचूर्णयिष्यमाणाय चूर्णयिष्यमाणाभ्याम् चूर्णयिष्यमाणेभ्यः
पञ्चमीचूर्णयिष्यमाणात् चूर्णयिष्यमाणाभ्याम् चूर्णयिष्यमाणेभ्यः
षष्ठीचूर्णयिष्यमाणस्य चूर्णयिष्यमाणयोः चूर्णयिष्यमाणानाम्
सप्तमीचूर्णयिष्यमाणे चूर्णयिष्यमाणयोः चूर्णयिष्यमाणेषु

समास चूर्णयिष्यमाण

अव्यय ॰चूर्णयिष्यमाणम् ॰चूर्णयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria