Declension table of ?cūrṇayamāna

Deva

MasculineSingularDualPlural
Nominativecūrṇayamānaḥ cūrṇayamānau cūrṇayamānāḥ
Vocativecūrṇayamāna cūrṇayamānau cūrṇayamānāḥ
Accusativecūrṇayamānam cūrṇayamānau cūrṇayamānān
Instrumentalcūrṇayamānena cūrṇayamānābhyām cūrṇayamānaiḥ cūrṇayamānebhiḥ
Dativecūrṇayamānāya cūrṇayamānābhyām cūrṇayamānebhyaḥ
Ablativecūrṇayamānāt cūrṇayamānābhyām cūrṇayamānebhyaḥ
Genitivecūrṇayamānasya cūrṇayamānayoḥ cūrṇayamānānām
Locativecūrṇayamāne cūrṇayamānayoḥ cūrṇayamāneṣu

Compound cūrṇayamāna -

Adverb -cūrṇayamānam -cūrṇayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria