सुबन्तावली ?चूर्णयमानRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | चूर्णयमानः | चूर्णयमानौ | चूर्णयमानाः |
सम्बोधनम् | चूर्णयमान | चूर्णयमानौ | चूर्णयमानाः |
द्वितीया | चूर्णयमानम् | चूर्णयमानौ | चूर्णयमानान् |
तृतीया | चूर्णयमानेन | चूर्णयमानाभ्याम् | चूर्णयमानैः चूर्णयमानेभिः |
चतुर्थी | चूर्णयमानाय | चूर्णयमानाभ्याम् | चूर्णयमानेभ्यः |
पञ्चमी | चूर्णयमानात् | चूर्णयमानाभ्याम् | चूर्णयमानेभ्यः |
षष्ठी | चूर्णयमानस्य | चूर्णयमानयोः | चूर्णयमानानाम् |
सप्तमी | चूर्णयमाने | चूर्णयमानयोः | चूर्णयमानेषु |