सुबन्तावली ?चूणयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाचूणयिष्यन्ती चूणयिष्यन्त्यौ चूणयिष्यन्त्यः
सम्बोधनम्चूणयिष्यन्ति चूणयिष्यन्त्यौ चूणयिष्यन्त्यः
द्वितीयाचूणयिष्यन्तीम् चूणयिष्यन्त्यौ चूणयिष्यन्तीः
तृतीयाचूणयिष्यन्त्या चूणयिष्यन्तीभ्याम् चूणयिष्यन्तीभिः
चतुर्थीचूणयिष्यन्त्यै चूणयिष्यन्तीभ्याम् चूणयिष्यन्तीभ्यः
पञ्चमीचूणयिष्यन्त्याः चूणयिष्यन्तीभ्याम् चूणयिष्यन्तीभ्यः
षष्ठीचूणयिष्यन्त्याः चूणयिष्यन्त्योः चूणयिष्यन्तीनाम्
सप्तमीचूणयिष्यन्त्याम् चूणयिष्यन्त्योः चूणयिष्यन्तीषु

समास चूणयिष्यन्ति चूणयिष्यन्ती

अव्यय ॰चूणयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria