Declension table of ?cukruñcuṣī

Deva

FeminineSingularDualPlural
Nominativecukruñcuṣī cukruñcuṣyau cukruñcuṣyaḥ
Vocativecukruñcuṣi cukruñcuṣyau cukruñcuṣyaḥ
Accusativecukruñcuṣīm cukruñcuṣyau cukruñcuṣīḥ
Instrumentalcukruñcuṣyā cukruñcuṣībhyām cukruñcuṣībhiḥ
Dativecukruñcuṣyai cukruñcuṣībhyām cukruñcuṣībhyaḥ
Ablativecukruñcuṣyāḥ cukruñcuṣībhyām cukruñcuṣībhyaḥ
Genitivecukruñcuṣyāḥ cukruñcuṣyoḥ cukruñcuṣīṇām
Locativecukruñcuṣyām cukruñcuṣyoḥ cukruñcuṣīṣu

Compound cukruñcuṣi - cukruñcuṣī -

Adverb -cukruñcuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria