सुबन्तावली ?चुक्रुञ्चुषी

Roma

स्त्रीएकद्विबहु
प्रथमाचुक्रुञ्चुषी चुक्रुञ्चुष्यौ चुक्रुञ्चुष्यः
सम्बोधनम्चुक्रुञ्चुषि चुक्रुञ्चुष्यौ चुक्रुञ्चुष्यः
द्वितीयाचुक्रुञ्चुषीम् चुक्रुञ्चुष्यौ चुक्रुञ्चुषीः
तृतीयाचुक्रुञ्चुष्या चुक्रुञ्चुषीभ्याम् चुक्रुञ्चुषीभिः
चतुर्थीचुक्रुञ्चुष्यै चुक्रुञ्चुषीभ्याम् चुक्रुञ्चुषीभ्यः
पञ्चमीचुक्रुञ्चुष्याः चुक्रुञ्चुषीभ्याम् चुक्रुञ्चुषीभ्यः
षष्ठीचुक्रुञ्चुष्याः चुक्रुञ्चुष्योः चुक्रुञ्चुषीणाम्
सप्तमीचुक्रुञ्चुष्याम् चुक्रुञ्चुष्योः चुक्रुञ्चुषीषु

समास चुक्रुञ्चुषि चुक्रुञ्चुषी

अव्यय ॰चुक्रुञ्चुषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria