Declension table of ?cucukṣūṣvas

Deva

MasculineSingularDualPlural
Nominativecucukṣūṣvān cucukṣūṣvāṃsau cucukṣūṣvāṃsaḥ
Vocativecucukṣūṣvan cucukṣūṣvāṃsau cucukṣūṣvāṃsaḥ
Accusativecucukṣūṣvāṃsam cucukṣūṣvāṃsau cucukṣūṣuṣaḥ
Instrumentalcucukṣūṣuṣā cucukṣūṣvadbhyām cucukṣūṣvadbhiḥ
Dativecucukṣūṣuṣe cucukṣūṣvadbhyām cucukṣūṣvadbhyaḥ
Ablativecucukṣūṣuṣaḥ cucukṣūṣvadbhyām cucukṣūṣvadbhyaḥ
Genitivecucukṣūṣuṣaḥ cucukṣūṣuṣoḥ cucukṣūṣuṣām
Locativecucukṣūṣuṣi cucukṣūṣuṣoḥ cucukṣūṣvatsu

Compound cucukṣūṣvat -

Adverb -cucukṣūṣvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria